Wednesday, May 7, 2008

कृष्णाक्षराधारितत्रिश्लोकाः

सर्वपाठिनेभ्यो नमः
इयं कविता मया रचिता त्रिश्लोका । अस्त्वियं रमनदा नः
_____________________________________________________

अहो रमणीयान्यक्षराणि हरेर्नाम्नः कृष्णस्य।
वक्रतनुककारो नृत्यन्श्यामसुन्दरगात्रमिव दिव्यम्।।१।।


लट इव ककारकस्य- ऋकारमात्रः खलु केशवकेश इव
भाद्रपदकृष्णाष्टम्येव तदर्धषकारोऽर्धचन्द्र इव ।।२।।


गोपालस्य धेनोः पादचिह्नस्त्रिलोकमोहिनिमुरलिश्च सखे णकारः।
अश्रुतोऽपि दृष्टोः केवलं शुभशब्दः कथं हर्षतो नेत्रौ।।३।।


-१० माघ ५१०७ कलियुग