Showing posts with label contemporary sanskrit literature. Show all posts
Showing posts with label contemporary sanskrit literature. Show all posts

Wednesday, May 7, 2008

कृष्णाक्षराधारितत्रिश्लोकाः

सर्वपाठिनेभ्यो नमः
इयं कविता मया रचिता त्रिश्लोका । अस्त्वियं रमनदा नः
_____________________________________________________

अहो रमणीयान्यक्षराणि हरेर्नाम्नः कृष्णस्य।
वक्रतनुककारो नृत्यन्श्यामसुन्दरगात्रमिव दिव्यम्।।१।।


लट इव ककारकस्य- ऋकारमात्रः खलु केशवकेश इव
भाद्रपदकृष्णाष्टम्येव तदर्धषकारोऽर्धचन्द्र इव ।।२।।


गोपालस्य धेनोः पादचिह्नस्त्रिलोकमोहिनिमुरलिश्च सखे णकारः।
अश्रुतोऽपि दृष्टोः केवलं शुभशब्दः कथं हर्षतो नेत्रौ।।३।।


-१० माघ ५१०७ कलियुग